आदित्य-हृदय स्तोत्र (Aditya-Hridaya Stotra) – Prem Parkash Dubey

आदित्य-हृदय स्तोत्र (Aditya-Hridaya Stotra) – Prem Parkash Dubey

Aditya-Hridaya Stotra Hindi and English Lyrics Download



Download Aditya-Hridaya Stotra Hindi and English Lyrics Download :MP3 | MP4 | M4R iPhone

Aditya-Hridaya Stotra Hindi and English Lyrics Download -HD Video Download

आदित्य-हृदय स्तोत्र हिंदी में (Aditya-Hridaya Stotra in hindi)

आदित्यहृदय स्तोत्र
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥2॥

राम राम महाबाहो श्रृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥

सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमायुर्वधैनमुत्तमम् ॥5॥

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥

सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥7॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥8॥

पितरो वसवः साध्या अश्विनौ मरुतो मनुः ।
वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥9॥

आदित्यः सविता सूर्यः खगः पूषा गर्भास्तिमान् ।
सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः ॥10॥

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनः शम्भूस्त्ष्टा मार्तण्डकोंऽशुमान् ॥11॥

हिरण्यगर्भः शिशिरस्तपनोऽहरकरो रविः ।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ॥12॥

व्योमनाथस्तमोभेदी ऋम्यजुःसामपारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥

आतपी मण्डली मृत्युः पिंगलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोदभवः ॥14॥

नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥15॥

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥16॥

जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥17॥

नम उग्राय वीराय सारंगाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥

ब्रह्मेशानाच्युतेशाय सूरायदित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥19॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥20॥

तप्तचामीकराभाय हस्ये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥

नाशयत्येष वै भूतं तमेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥22॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23 ॥

देवाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥24॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥25॥

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्ति ॥26॥

अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥27॥

एतच्छ्रुत्वा महातेजा, नष्टशोकोऽभवत् तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥28॥

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥

रावणं प्रेक्ष्य हृष्टात्मा जयार्थे समुपागमत् ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥

अथ रविरवदन्निरीक्ष्य रामं मुदितनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31 ॥

आदित्य-हृदय स्तोत्र अंग्रेजी में (Aditya-Hridaya Stotra in english)

Tato yuddhaparishrantam samare chintaya sthitam,
Ravanam chaagrato drishtva yuddhaya samupasthitam. 1

Daivateishcha samagamya drashtumabhyagato ranam,
Upagamyabravid Rama magaratyo bhagavamstada. 2

Rama Rama Mahabaho shrinu guhyam sanatanam,
Yena sarvanarin vatsa samare vijayishyase. 3

Adityahridayam punyam sarvashatravinashanam,
Jayavaham japam nityam akshayam paramam shivam. 4

Sarvamangalamangalyam sarvapapapranashanam,
Chintashokaprashamanam ayurvadhenamuttamam. 5

Rashmimantam samudyantam devasuranamaskritam,
Pujayasva vivasvantam bhaskaram bhuvaneshvaram. 6

Sarvadevatamako hyesha tejasi rashmibhavanah,
Esha devasuraganan lokan pati gabhastibhih. 7

Esha Brahma cha Vishnushcha Shiva skandah prajapatih,
Mahendro dhanadah kalo yamah somo hyapam patih. 8

Pitaro vasavah sadhya ashwinau maruto manuh,
Vayurvanhih prajah pranah rutukarta prabhakarah. 9

Adityah savita suryah khagah pusha garbhastiman,
Suvarnasadrisho bhanurhiranyareta divakarah. 10

Haridashvah sahasrarchih saptasaptirmarichiman,
Timironmathanah shambhustta martandakonshuman. 11

Hiranyagarbhah shishirastapano'harakaro ravih,
Agnigarbho'diteh putrah shankhah shishiranashanah. 12

Vyomanathastamobhedi rmyajuh sampaaragah,
Ghanavrshthirapam mitro vindhyavithiplavangamah. 13

Atapee mandali mrtyuh pingalah sarvatapana,
Kavirvishvo mahatejah raktah sarvabhavodabhavah. 14

Nakshatragrahataraanam adhipo vishvabhavanah,
Tejasamapi tejasvi dvadashatman namostute. 15

Namah purvaya giraye pashchimayadraye namah,
Jyotirgananam pataye dinadhipataye namah. 16

Jayaya jayabhadraya haryashvaya namo namah,
Namo namah sahasramsho adityaya namo namah. 17

Nama ugraya viraya sarangaya namo namah,
Namah padmaprabodhaya prachandaya namo'stu te. 18

Brahmeshanachyuteshaya suryayadityavarchase,
Bhasvate sarvabhakshaya raudray.

Brahmeshanachyuteshaya suryayadityavarchase.
Bhasvate sarvabhakshaya raudraya vapushhe namah. ॥19॥

Tamoghnaaya himaghnaaya shatrughnaayamitaatmane.
Kritaghnaghnaaya devaaya jyotishhaam pataye namah. ॥20॥

Taptachaameekaraabhaaya hasye vishvakarmane.
Namastamo'bhinighnaaya ruchaye lokasaakshine. ॥21॥

Naashayatyesha vai bhootam tameva srijati prabhuhu.
Payatyesha tapatyesha varshatyesha gabhastibhih. ॥22॥

Esha supteshu jaagarti bhooteshu parinishthitaha.
Esha chaivaagnihotram cha phalam chaivaagnihotrinaam. ॥23॥

Devaashcha kratavashchaiva kratoonam phalameva cha.
Yaani krityaani lokeshu sarveshu paramaprabhuhu. ॥24॥

Enamaapatsu krichreshu kaantareshu bhayeshu cha.
Keertayan purushaha kashchinnavaaseedati raaghava. ॥25॥

Poojayasvainamekaagro devadevam jagatpatim.
Etat trigunitam japtvaa yuddheshu vijayishti. ॥26॥

Asmin kshane mahaabaaho raavanam tvam jahishyasi.
Evamuktvaa tato'gastyo jagaama sa yathaagatam. ॥27॥

Etachshrutvaa mahaatejaa, nashtashoko'bhavat tadaa.
Dhaarayaamaasa supreeto raaghavah prayataatmavaan. ॥28॥

Aadityam prekshya japtwedaṃ param harshamavaaptavaan.
Triraachamya shuchirbhootwaa dhanuraadaaya veeryavaan. ॥29॥

Raavanam prekshya hrushtaatmaa jayaarthe samupaagamat.
Sarvayatnena mahataa vrutas tasya vadhe'bhavat. ॥30॥

Atha raviravadannirikshya raamam muditanaah param prahriṣhyamaanah.
Nishicharapatisamksheyam viditvaa suraganamadhyagato vachastvareti. ॥31॥

Aditya-Hridaya Stotra Hindi and English Lyrics Download -HD Video

For Free Download Click Here Aditya-Hridaya Stotra Hindi and English Lyrics Download Download

Leave a Reply

Your email address will not be published. Required fields are marked *